Incipit of MS Kathmandu NAK 4/1830

Extract
ID: 107786
Last update: 05.08.2020 - 02:47
Related Manuscripts
Extracted from manuscript: MS Kathmandu NAK 4/1830

śrīgaṇeśāya namaḥ ||

praṇamya heraṃbam atho divākaraṃ

guror anantasya tathā[[padā]]mbujaṃ ||

śrīnīlakaṃṭho vivinakti sūktibhis

tat tajikaṃ sūrimanaḥprasādakṛt || 1 ||

pramāś carogniḥ sudṛḍhaś catuṣpād

raktoṣṇapittātir avodrir ugraḥ ||

pītodinaṃ prāg viṣamodayolpa

saṃgāprajorukṣanṛpaḥ samo jaḥ || 2 ||

bṛṣaḥ sthiras tri kṣitiśītarukṣo

yāmyeṭ subhūr vāyu niśā catuspāt ||

śvetotiśabdo viṣamodayaś ca

madya prajāsaṃga śubho hi vaiśyaḥ || 3 || (fol. 1v1–3)

Suggested citation: Rimal M. "Incipit of MS Kathmandu NAK 4/1830." Pandit. <panditproject.org/entity/107786/extract>. Updated on August 05, 2020 02:47 am IST.
Contributors: Madhusudan Rimal