Incipit of MS Kathmandu NAK 5/7788

Extract
ID: 107782
Last update: 05.08.2020 - 02:43
Related Manuscripts
Extracted from manuscript: MS Kathmandu NAK 5/7788

svasti śrī gaṇeśāya namaḥ || ||

praṇamya heraṃvamathodivākaraṃ gurornaṃtasya tathā padāṃvujaṃ ||
śrī nīlakaṃṭho vivinakti sūktibhistattājikaṃ sūrimanaḥ prasādakṛt || 1 ||

pumāṃ śvarogniḥ sudṛḍhaścatuṣyāt raktosmapittātiratiravodrirudraḥ(!) ||
pīto dinaṃ prāk viṣamodayolpasaṃga prajorukṣa nṛpaḥ samojaḥ || 2 ||

vṛṣasthiraḥ strīkṣitiśīta rukṣoyāmyeṭ subhurvāyuniśā ca tuvyāt ||
śvetoti śabdo viṣamodayaścamadhya prajāsaṃga śubhopivaiśyaḥ || 3 || (fol. 1v1–5)

Suggested citation: Rimal M. "Incipit of MS Kathmandu NAK 5/7788." Pandit. <panditproject.org/entity/107782/extract>. Updated on August 05, 2020 02:43 am IST.
Contributors: Madhusudan Rimal