Incipit of MS Kathmandu NAK 5/633

Extract
ID: 107684
Last update: 02.08.2020 - 10:44
Related Manuscripts
Extracted from manuscript: MS Kathmandu NAK 5/633

|| || śrīsūryāya namaḥ || ||

mahādevaṃ vakratuṇḍaṃ vāṇīṃ sūryaṃ praṇamya ca ||
kṛṣṇaṃ guruṃ raṅganātho vyākhyāmyuttarakhaṇḍakam || 1 || ||

atha munīn pratimuniḥ sūryāṃśapuruṣavacanaṃ śrutvanantaraṃ mayāsureṇa sūryāṃśapuruṣaḥ pṛṣṭa ity āha ||

athārkāṃśasamudbhūtaṃ praṇipatya kṛtāñjaliḥ ||
bhaktya parmayābhyarcya papracchedaṃ mayāsura iti ||

atha sūryāṃśapuruṣavacanaśravaṇānantaraṃ mayāsuraḥ maya nāmā śrotā daityaḥ kṛtāñjaliḥ racita
hastāgrāñjalipuṭaḥ arkāṃśasamudbhūtaṃ sūryāśotpannaṃ puruṣaṃ svādhyāpakaṃ guruṃ paramayā
utkṛṣṭayā bhaktyā ārādhyatvena jñānarūpayā abhyarcya saṃpūjya praṇipatya namaskṛtya
samuccāyakascakārotrānusandheyaḥ | idaṃ vakṣyamāṇaṃ papraccha pṛṣṭavān || 1 || (fol. 1v1–6)

Suggested citation: Rimal M. "Incipit of MS Kathmandu NAK 5/633." Pandit. <panditproject.org/entity/107684/extract>. Updated on August 02, 2020 10:44 am IST.
Contributors: Madhusudan Rimal