Colophon phrase of MS Kathmandu NAK 5/2700

Extract
ID: 107510
Last update: 25.07.2020 - 02:09
Related Manuscripts
Extracted from manuscript: MS Kathmandu NAK 5/2700

iti śrīsūryasiddhāṃte sūryapuruṣasaṃvāde mānādhyāyaś caturdaśaḥ || 14 || || ○ || (fol. 29r7)

iti śrī cittapāvana mādhavātmaja dādābhāīkṛte caṃdrakiraṇāvalīsaṃjñe saura sūtravivaraṇaṃ samāptam || 14 || ||

kheṣumegha miteśāke kanyāsakte divākare ||
sūryasiddhāṃta vivṛttiṃ vedagarbho vyalīlikhat || || || ||

śrī sūryāya namaḥ || || śrī rāmāya namaḥ || || ○ || || ❖ || ❖ || ❖ || (fol. 29r1&8–9)

Suggested citation: Rimal M. "Colophon phrase of MS Kathmandu NAK 5/2700." Pandit. <panditproject.org/entity/107510/extract>. Updated on July 25, 2020 02:09 am IST.
Contributors: Madhusudan Rimal