Post-colophon of MS Pune BORI 670-1883-84

Extract
ID: 102108
Last update: 02.09.2019 - 01:08
Related Manuscripts
Extracted from manuscript: MS Pune BORI 277-1892-95

fol. 34a

Comm:

yasya tṛṣṇā na viśrāntā dāridraṃ tasya vai dhruvam /

yasya tṛṣṇā hi viśrānta sa sukhī prāṇināṃ pṛabhuḥ // 1 //

iti śrīmahidharakṛte daśamaṃ prakaraṇam //

vedeṣu ṣoḍaśamite samaye tu śukle māse

ye tu śukle māse site gaṇyavāsara induvāsare /

vārāṇasī su nagare mahibhāgalekhī-

d vāsiṣṭasāravivṛtiṃ pravicārya budhdya // 1 //

kāśyāṃ vāsiṣṭasārasya vivṛti yā mayā kṛtā /

tayā brahmasvarūpo 'sau prīyatāṃ narakesarī // 2 //

śrīmadgranthasaṅkhyā dviśataśatanavādhikaṃ viṃśatiślokasaṃyutā / sadbhiḥ sākaṃ vicārya mayā vinirmitā nānyathā su mati nara //

iti śrīmadviśveśvaraviracitāyāṃ yogavāsiṣṭasāraṭīkāyāṃ samāpteti // cha // 1 // saṃvat 1763 tathi āsāḍa vadya dvādaśī 12 rāma rāma rāma yoga vāsiṣṭa śloka 990 patra 34

Suggested citation: Maharaj S. "Post-colophon of MS Pune BORI 670-1883-84." Pandit. <panditproject.org/entity/102108/extract>. Updated on September 02, 2019 01:08 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI