Explicit of MS Pune BORI 324-1899-1915

Extract
ID: 101754
Last update: 27.08.2019 - 22:08
Related Manuscripts
Extracted from manuscript: MS Pune BORI 324-1899-1915

Ends fol. 14a

yasya deve parā bhaktir yathā deve tathā gurau //

tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ // 23 //

iti śrīdakṣiṇāmūrttistotrārthapratipādake //

prabandhe mānasollāse daśamollāsasaṅgrahaḥ // // 10 //

citraṃ vaṭataror mūle vṛddhaḥ śiṣyo gurur yuvā //

guros tu maunaṃ vyākhyānaṃ śiṣyas tu chinnasaṃśayaḥ // 11 //

praveśātmikayā śaktyā svaprakāśo divākaraḥ (v. 1 prakāśaprabhākaraḥ)

prakāśayati yo viśvaṃ prakāśaḥ sa prakāśatām // 12 //

antarlakṣyavilīna(fol. 14b)cittapavano yogī sadā vartate //

yāvan niścalatāṃ gamiṣyati tathā svātmany avasthocyate //

mudrā saiva hi khecarīti kathitā yasya prasādād guroḥ //

bhāvābhāvavivarjitaṃ sphurati tat tattvaṃ bhaje śāmbhavam // 13 //

vaṭaviṭapisamīpe bhūmibhāge niṣaṇṇam /

sakalamunijanānāṃ jñānadātāram ārāt //

tribhuvanagurum īśaṃ dakṣināmūrttidevam /

jananamaraṇaduḥkhachedadakṣaṃ namāmi // 14 // // cha // // //

Suggested citation: Maharaj S. "Explicit of MS Pune BORI 324-1899-1915." Pandit. <panditproject.org/entity/101754/extract>. Updated on August 27, 2019 10:08 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI