MaṇimañjarīWork ID: 101575 Full name: Maṇimañjarī Author: Nārāyaṇa Paṇḍitācārya Language: Sanskrit Related Manuscripts Contained in: - - MS Paris BNF Sanscrit 1862. Nandinagari ● 1 scan - - MS Pune BORI 13-1907-15. Complete. Devanagari - - MS Pune BORI 299-1895-98. Complete. Devanagari Last update: 26.08.2019 - 01:24 Show extracts Colophon phrase Manuscript: MS Pune BORI 13-1907-15 fol. 23b iti śrīkavikulatilakaśrīmat trivikramapaṇḍitācāryasutanārāyaṇapaṇḍitācāryaviracitāyāṃ maṇimañjaryāṃ aṣṭamasargaḥ // madhvāntargataśrīlakṣmīnārāyaṇaḥ prīyatāṃ prīto bhavatu śrīkṛṣṇārpaṇam astu // śrī // śrī // Manuscript: MS Pune BORI 299-1895-98 fol. 21b iti śrīnārāyaṇapaṇḍitācāryaviracitāyāṃ maṇimañjaryāṃ aṣṭamaḥ sargaḥ // cha // cha // Explicit Manuscript: MS Pune BORI 13-1907-15 Ends fol. 23b vyadyotiṣṭhavicitravṛttiruciraḥ sampūrṇavidyākaraḥ kṛṣṇasyādbhutavīryavarṇanaparo nānārthasandhojvalaḥ / varṣendrādisurendralālitapadau māyāvināṃ bhīṣaṇo śrīmadhvo vijayī ca madhvavijayo nārāyaṇo prodbhavaḥ // 42 // Manuscript: MS Pune BORI 299-1895-98 Ends fol. 21b vyadhoti(ṣṭha)vicitravṛttiruciraḥ sampūrṇavidyākaraḥ / kṛṣṇasyādbhutavīryavarṇanaparo nānārthasārthojvalaḥ / śarvendrādisurendralālitapado māyāvināṃ bhīṣaṇa- viprodbhajayiva madhvavijayo nārāyaṇaḥ prābhavaḥ // 42 // Maṅgala passage Manuscript: MS Pune BORI 13-1907-15 fol. 1b vande govindam ānandajñānadehaṃ patiṃ śriyaḥ / śrīmadānandatīrthāryavallabhaṃ param akṣaram // 1 // sasarja bhagavān ādau trīn guṇān prakṛteḥ paraḥ / mahattattvaṃ tato viṣṇuḥ sṛṣṭavān brahmaṇas tanum // 2 // etc. Manuscript: MS Pune BORI 299-1895-98 fol. 1b vande govindam ānandajñānadeham patiṃ śriyaḥ / śrīmadānandatīrthārya vallabhaṃ param akṣaram // 1 // sasarja bhagavān ādau trīn guṇān prakṛte paraḥ / mahattatvaṃ tato viṣṇuḥ sṛṣṭavān brahmaṇās tanum // 2 // Namaskāra phrase Manuscript: MS Pune BORI 13-1907-15 Begins fol. 1b śrīgaṇeśāya namaḥ // śrīmadhvagurave namaḥ // Manuscript: MS Pune BORI 299-1895-98 Begins fol. 1b śrīvedavyāsāya namaḥ // śrīmadhvagurubhyo namaḥ // oṃ Post-colophon Manuscript: MS Pune BORI 299-1895-98 fol. 21b The following endorsement is seen at the end of the ms. haiṃ pustaka moreśvara sadāśivabhaṭṭa pāṭhaka pañcānane yāce aseṃ