Incipit of MS Pune BORI 120-1871-72

Extract
ID: 101384
Last update: 04.06.2019 - 01:16
Related Manuscripts
Extracted from manuscript: MS Pune BORI 120-1871-72

fol. 1b

sarvoddhāraprayatnātmā kṛṣṇaḥ prādurbabhūva ha /

tathā tvaṃ yena saṃsidhye tad arthaṃ vyāsa uktavān //1//

śrībhāgavatam atyantaṃ sarveṣāṃ sukhadāyakam /

tasya .. tatvaṃ yenaiva siddhyed iti vicārya ha //2//

agniś cakāratatvārthadīpaṃ bhāgavate mahat /

taccāpi yena saṃsidhdyed vyākhyānaṃ tan nirūpyate //3//

śrībhāgavatatattvārthaprakaṭīkariṣyan prathamaṃ śāstropanibandhanalakṣaṇaṃ maṅgalam ācarati / nama iti / etc.

Suggested citation: Maharaj S. "Incipit of MS Pune BORI 120-1871-72." Pandit. <panditproject.org/entity/101384/extract>. Updated on June 04, 2019 01:16 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI