Maṅgala passage of MS Pune BORI 130-1871-72

Extract
ID: 101338
Last update: 04.06.2019 - 00:30
Related Manuscripts
Extracted from manuscript: MS Pune BORI 130-1871-72

fol. 1b

vande śrīkṛṣṇadevaṃ muranarakabhidaṃ vedavedāntavedyam

loke bhaktiprasidhdyai yadukulajaladhau prādurāsīd apāraḥ /

yasyāsīd rūpam eva tribhuvanataraṇe bhaktivac ca svatantram

śāstraṃ rūpaṃ ca loke prakaṭayati mudā yaḥ sa no bhūtihetuḥ //1// etc.

...

śrīmadvallabhavidvadīśavilasadvaṃśābdhipūrṇendave

śrīgopīpativandine sumanase brahmāmṛtasyandine /

śrīmallakṣmaṇabhaṭṭasūrir iti yannāmākhilābhīṣṭadam

tasmai tāta mahāśayāya haraye kurmo namaḥ siddhaye //3// etc.

Suggested citation: Maharaj S. "Maṅgala passage of MS Pune BORI 130-1871-72." Pandit. <panditproject.org/entity/101338/extract>. Updated on June 04, 2019 12:30 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI