Maṅgala passage of MS Pune BORI 335-1899-1915

Extract
ID: 101213
Last update: 31.05.2019 - 23:51
Related Manuscripts
Extracted from manuscript: MS Pune BORI 335-1899-1915

fol. 1b

vande śrīmadhurāryaṃ taṃ śiṣyojjīvanahetave /

yo 'karoj janakījāner nirmalaṃ guṇadarpaṇam //1//

yebhyaḥ sarvaśiromaṇer bhagavataḥ śrīlakṣmaṇobhīharā /

rocante satataṃ sudhādhirucirāḥ kalyāṇarūpā guṇāḥ //

sevyās te sudhiyaḥ prasāditaramākāntaṃ nitāntaṃ janā /

bhaktis teṣu ca bhūyasī mama harer bhakteṣu bhūyāt sthirā //2// etc.

...

pūrttir ity ucyate sadbhiś cantyete te ubhe iha /

krapāmaṇim ayaṃ viśṇoḥ rāmānujamuner api //

dṛśyatāṃ nirmalaṃ hy etad bhagavadguṇadarpaṇam //7//

Suggested citation: Maharaj S. "Maṅgala passage of MS Pune BORI 335-1899-1915." Pandit. <panditproject.org/entity/101213/extract>. Updated on May 31, 2019 11:51 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI