Incipit of MS Pune BORI 153-1883-84

Extract
ID: 101086
Last update: 29.05.2019 - 00:44
Related Manuscripts
Extracted from manuscript: MS Pune BORI 153-1883-84

fol. 99a

comm: yatreti / yatra yogeśvarakṛṣṇaḥ kṛtsnasya uccāvacarūpeṇāvasthitasya cetanasya vastunaḥ ye ye svabhāvayogās teṣāṃ yogānām īśvaraḥ svasaṅkalpāya ca svetarasamastavastusvarūpasthitipravṛttibhedaḥ kṛṣṇo vasudevasūnur yatra ca pārtho dhanurddharaḥ pṛthāputraḥ tatpadaṃ dvaidvaikāśrayaḥ tatra śrīr bijayo bhūtir nītiś ca dhruvāniścalā iti matir mameti //18//

īśvare karttṛtābuddhiḥ sattvopādeyatānti me /

svakarmāpariṇāmaś ca śāstrasārārtha ucyate //1//

Suggested citation: Maharaj S. "Incipit of MS Pune BORI 153-1883-84." Pandit. <panditproject.org/entity/101086/extract>. Updated on May 29, 2019 12:44 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI