Incipit of MS Pune BORI 334-1899-1915
fol. 1b
athāto brahmajijñāsā //1// idam atra vicāryate / vedāntānāṃ vicāra ārambhaṇīyo na veti / kiṃ tāvat prāptaṃ nārambhaṇīya iti / kutaḥ / saṅgo 'dhyeyas tathā jñeyo vedaḥ śabdaś ca bodhakaḥ // etc.
Ends fol. 47b
janīta paramaṃ tattvaṃ yaśodotsaṅgalālitam /
tadanyed iti ye prāhur āsurāṃs tān aho budhāḥ //
bhāṣyapuṣpāñjaliḥ śrīmadācāryacaraṇāmbuje /
niveditas tena tuṣṭā bhavantu mayi te sadā //
fol. 47b
Followed by:
tānāmatadhvāntavināśanakṣamo vedāntahatyamavikāsane paṭuḥ /
āviḥkṛto 'yaṃ bhuvi bhāṣyabhāskaro mudhā budhā dhāvata nānyavartmasu //1//
purandaramadodbhavapracuradṛṣṭisampīḍitasvakīyavaragokulāvanaparāyaṇo līlayā / smitāmṛtasuvṛṣṭibhiḥ paripupoṣato 'mbhogiriṃ dadhāra ca sa eva hi śrutiśirassu samrājate //2//
sakṛṣṇavayaivāyaṃ siddhānto hṛdi bhāsate /
naivādhikaṃ varīvartti na vaktavyaṃ harenṛṇām //3//