Incipit of MS Pune BORI 334-1899-1915

Extract
ID: 100572
Last update: 08.05.2019 - 23:38
Related Manuscripts
Extracted from manuscript: MS Pune BORI 334-1899-1915

fol. 1b

athāto brahmajijñāsā //1// idam atra vicāryate / vedāntānāṃ vicāra ārambhaṇīyo na veti / kiṃ tāvat prāptaṃ nārambhaṇīya iti / kutaḥ / saṅgo 'dhyeyas tathā jñeyo vedaḥ śabdaś ca bodhakaḥ // etc.

Ends fol. 47b

janīta paramaṃ tattvaṃ yaśodotsaṅgalālitam /

tadanyed iti ye prāhur āsurāṃs tān aho budhāḥ //

bhāṣyapuṣpāñjaliḥ śrīmadācāryacaraṇāmbuje /

niveditas tena tuṣṭā bhavantu mayi te sadā //

fol. 47b

Followed by:

tānāmatadhvāntavināśanakṣamo vedāntahatyamavikāsane paṭuḥ /

āviḥkṛto 'yaṃ bhuvi bhāṣyabhāskaro mudhā budhā dhāvata nānyavartmasu //1//

purandaramadodbhavapracuradṛṣṭisampīḍitasvakīyavaragokulāvanaparāyaṇo līlayā / smitāmṛtasuvṛṣṭibhiḥ paripupoṣato 'mbhogiriṃ dadhāra ca sa eva hi śrutiśirassu samrājate //2//

sakṛṣṇavayaivāyaṃ siddhānto hṛdi bhāsate /

naivādhikaṃ varīvartti na vaktavyaṃ harenṛṇām //3//

Suggested citation: Maharaj S. "Incipit of MS Pune BORI 334-1899-1915." Pandit. <panditproject.org/entity/100572/extract>. Updated on May 08, 2019 11:38 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI