Colophon phrase of MS Pune BORI 260-1882-83

Extract
ID: 100293
Last update: 02.04.2019 - 23:14
Related Manuscripts
Extracted from manuscript: MS Pune BORI 260-1882-83

fol. 121a

Text:

iti śrīskandapurāṇe sūtasaṃhitāyāṃ yajñavaibhavakhaṇḍasyoparibhāge brahmagītāsūpaniṣatsu brahmavidyāyāṃ dvādaśo 'dhyāyaḥ samāptaḥ // śubhaṃ bhavatu // śivaṃ bhavatu//

Comm:

iti śrīskandapurāṇe sūtasaṃhitāyāṃ śrīmatkāśīvilāsakriyāśaktiparamabhaktaśrīmat tryambakapādābjasevāparāyaṇenopaniṣanmārgapravarttā ca kena mādhavācāryeṇa viracitāyāṃ sūtasaṃhitāyāṃ tātparyadīpikāyāṃ yajñavaibhavakhaṇḍasyoparibhāge brahmavidyāsūpaniṣatsu brahmavidyāyāṃ dvādaśo 'dhyāyaḥ samāpteyaṃ gītā //

Suggested citation: Maharaj S. "Colophon phrase of MS Pune BORI 260-1882-83." Pandit. <panditproject.org/entity/100293/extract>. Updated on April 02, 2019 11:14 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI