Maṅgala passage of 127-1883-84

Extract
ID: 96793
Last update: 15.06.2018 - 18:16
Related Manuscripts
Extracted from manuscript: MS Pune BORI 127-1883-84

sadānantacidānande jagatī yatra jāyate // rajatādīvaśuktyādau tadevāhaṃ parāgatiḥ //

tatvaṃ vedapavedaganarahare naiṣodhikārīti cet stambhād āvirabhūḥ kuto suratamaś caṇḍāṃśunām āśritaḥ //

drauheṇāpi nate smaratyamato nehānukampeti cet tat kim tvam natadīśapadyadaniśaṃ snehāditaḥ smaryate //

sarasvatīsvāmimahāsarasvatī sarasvatīsvāmimahāsarasvati // niḥsāryya sārasvatasārikāryyaṃ sārasvataḥ sārasasarkaratnaṃ //

śrīnārāyaṇatīrthaśrīparamānandapādayoḥ bramhānandayatir natvā tanoty advaitacandrikāṃ //

sārasvataṃ samudre kaś candrikāyāḥ paraṃ phalaṃ /

prāsaṃgitayā dhvāntaparābhūtir api dhruvā //

kumudvatī bodhayāmi sārisvatasarasvatīḥ //

mahadāmodamodāya citraṃ candrikayānayā //

Suggested citation: Peterson J., D. Chen. "Maṅgala passage of 127-1883-84." Pandit. <panditproject.org/entity/96793/extract>. Updated on June 15, 2018 06:16 pm IST.
Attributed to: Vedānta BORI