Incipit of MS Kathmandu NAK 5/5781

Extract
ID: 112027
Last update: 09.11.2022 - 22:59
Related Manuscripts
Extracted from manuscript: MS Kathmandu NAK 5/5781

|| śrīḥ ||

śrīgaṇeśāya namaḥ ||

atha kāśyapasaṃhitā prārabhyate ||
kailāsaśilhare ramye pārvatī parameśvarau ||
anyonyasukhalīlāyām ekānte sukha goṣṭhiṣu ||
pārvatī patim ālokya kṛtāñjalir abhāṣataḥ ||
deveśa jagad ādhāra sarvabhūtamayātmaka |
mama prāṇeśa nāthārya sarvaloka jagadguro ||
bhūtaṃ bhaviṣyat karmāṇi tvayādhīnaṃ ca sarvāśaḥ |
tava prasādāc-chāṣtrārthaṃ vedasāraṃ śrutaṃ mayā ||
kvacid gopyaṃ mamākāṃkṣā śrotumic-chāmi śaṃkara ||
karāmalakasaṃkāśaṃ sarvalokopakārakam || (page 1:1–12)

Suggested citation: Wujastyk D. "Incipit of MS Kathmandu NAK 5/5781." Pandit. <panditproject.org/entity/112027/extract>. Updated on November 09, 2022 10:59 pm IST.
Contributors: Dominik Wujastyk