Colophon phrase of MS Pune BORI 658-1884-87

Extract
ID: 102182
Last update: 02.09.2019 - 23:11
Related Manuscripts
Extracted from manuscript: MS Pune BORI 658-1884-87

fol. 227b

rahasyatrayagūḍhārtho drāviḍīlipinirmitaḥ /

sarvatantrasvatantreṇa vīrirāghavasūriṇā // 1 //

śrīmadveṅkaṭanāthāryapadapaṅkajasevinā /

śrīnivāsāṅghridāsena saṃskṛtyā viṣadīkṛtaḥ // 2 //


iti śrīśailakulatilakaśrīmadrāmānujagurusūnunā tadekadaivatena taccaraṇanalinamadhuvratena śrīnivāsarāmānujamuniśrīmacchaṭhārisūrinirvyājakaruṇāsamadhigatanikhilārthatatvayāthāmyena śrīmadvīrarāghavadāsena viracitāyāṃ rahasyatrayavivaraṇaṭīkāyāṃ tātparyadīpikākhyāyāṃ dvayādhikāro dvitīyaḥ // // hariḥ oṃ śrīmate rāmānujāya namaḥ //

Suggested citation: Maharaj S. "Colophon phrase of MS Pune BORI 658-1884-87." Pandit. <panditproject.org/entity/102182/extract>. Updated on September 02, 2019 11:11 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI