Explicit of MS Pune BORI 326-1899-1915

Extract
ID: 99611
Work: Nyāyasudhā
Last update: 10.02.2019 - 15:21
Related Manuscripts
Extracted from manuscript: MS Pune BORI 326-1899-1915

Ends fol. 139b.

adhivedagatā śeṣanāmnām upalakṣaṇasya vedamātus traivarṇika dvitīyajanmani janyā gāyatryāḥ prādhyādhānyena tannāmnāḥ samanvayaṃ pratipādayituṃ sūtram // chando 'bhidhānānneti cenna, tathā cetorpaṇanigadāt tathā hi darśanam iti / chandogāḥ paṭhanti gāyatrī havā idaṃ sarvaṃ bhūtam ityādi // tatra saṃśayaḥ kiṃ gāyatrī brahma kiṃ vā

The piece of foll. between foll. 138 and 139. Colophon:

iti śrīmatpūrṇapramatibhagavatpādasukṛter /

anuvyākhyānasya praguṇajayatīrthākhyayatinā //

kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtā /

vayampūrvādhyāye prathamacaraṇaḥ paryavasitaḥ //

Suggested citation: Maharaj S. "Explicit of MS Pune BORI 326-1899-1915." Pandit. <panditproject.org/entity/99611/extract>. Updated on February 10, 2019 03:21 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI