Explicit of MS Pune BORI 674-B-1884-87

Extract
ID: 99589
Work: Nyāyasudhā
Last update: 10.02.2019 - 14:19
Related Manuscripts
Extracted from manuscript: MS Pune BORI 674-B-1884-87

Ends: fol. 259a

adhikaraṇadvayasya tātparyaṃ saṃkṣepeṇāha / evam eveti / prārabdhasya karmaṇo virodhenaiva jñānaṃ dṛṣṭaphalam iti prathamādhikaraṇatātparyaṃ dṛṣṭaṃ ca tatphalaṃ ceti dṛṣṭaphalaṃ śravaṇādhisampūrtyanantaram eva jñānam utpadyate yadi prārabdhakarmapratibandhakaṃ nāsti tasmiṃstu sati tadavasāna iti evam evam uktiś cehaiva labhyata iti dvitīyasya yasmin dehe jñānam utpannaṃ tatpātānantaram eva muktir labhyate prarabdhaprati bandhābhāve tadbhāve tu tadavasāna iti /

iti śrīmatpūrṇapramatibhagavatpādasukṛte- /

r anuvyākhyānasya praguṇajayatīrthākhyayatinā //

kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau /

tṛtīye 'dhyāyesmiṃścaramacaraṇaḥ paryavasitaḥ //

Suggested citation: Maharaj S. "Explicit of MS Pune BORI 674-B-1884-87." Pandit. <panditproject.org/entity/99589/extract>. Updated on February 10, 2019 02:19 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI