Incipit of 631-1886-92

Extract
ID: 99197
Last update: 26.08.2018 - 22:20
Related Manuscripts
Extracted from manuscript: MS Pune BORI 631-1886-92

fol. 1b

nanu bhagavadīyānāṃ kathaṃ cintodbhavaḥ // ittham ātmani vedino hi bhagavadbhajanārhāṃ

netare….etc.

fol.5b.

nivedanaṃ tu smarttavyaṃ sarvathā tādṛśair janaiḥ //

sarveśvarśva sarvātmā nijechātaḥ kariṣyati // 2 //...etc.

Ends: fol. 11a

bhaktimārgo pravṛttasya dokṣārtham idam ucyate //

andhasya sūrya iva tadvimukhasyātra nārthitā // 1 //

bhaktimārgasudhāsindhor vicāramathanaiḥ svayaṃ //

sphuṭīkṛtāni ratnāni śrīmadācāryapaṇḍitaiḥ // 2 //

mayojjvalīkṛtānītthaṃ hṛdi dhṛtvā vrajādhipam //

bhajanti bhaktā yenāsau na vimuñcati karhicit // 3 //

Suggested citation: S Rao A. "Incipit of 631-1886-92." Pandit. <panditproject.org/entity/99197/extract>. Updated on August 26, 2018 10:20 pm IST.
Contributors: Anusha Sudindra Rao
Attributed to: Vedānta BORI