Incipit of 178-1883-84

Extract
ID: 98998
Work: Dattagītā
Last update: 11.07.2018 - 01:02
Related Manuscripts
Extracted from manuscript: MS Pune BORI 178-1883-84

Begins: fol. 15b

atha dattagītā likhyate //

svātmaikatattvaṃ paramaṃ viśuddhaṃ satyasvabodhaṃ gaganopameyaṃ /

cidātma(fol.16a)bodhaṃ vimalaṃ viśuddhaṃ tattvasya bodhaṃ svayam eva

bodhaṃ // 1 //

so 'haṃ devam iti śrutau nigaditaṃ cidbodham eko hariḥ //

pūrṇānandaguṇātigauvyayaśamaḥ sarvātmakaḥ sarvagaḥ // 2 //

akhaṇḍakhaṇḍayanmūḍho mṛtśilā dārucitratā /

bhāvayan bhinnabuddhiś ced ajñā (fol.16b)nī pātakī pumān // 3 //

etc.

Ends: fol. 37a

satyajñānātmakaś caiva svaprakāśaḥ svabodhakaḥ // 38 //

pravṛttir bahudhā loke nivṛttir naiva dṛśyate /

nivṛttir hetubhūtaṃ hi svasmin kaṇṭhasthahāravat // 39 //

Suggested citation: Maharaj S. "Incipit of 178-1883-84." Pandit. <panditproject.org/entity/98998/extract>. Updated on July 11, 2018 01:02 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI