Incipit of 54-1872-73

Extract
ID: 98995
Work: Dattagītā
Last update: 11.07.2018 - 00:51
Related Manuscripts
Extracted from manuscript: MS Pune BORI 54-1872-73

Begins: fol. 1b

urṃ namaḥ śivāya // śrīgurudattātreyāya namaḥ //

ye gatā divasā puṃsāṃ dharmamokṣārthavarjjitaḥ //

na te punar ihāyānti viṣṇubhaktā yathā narāḥ // 1 //

īśvarānugrahād eva puṃsām advaitavāsanā //

mahadbhayaparitrāṇādvitrāṇam upajāyate // 2 //

yenedaṃ pūritaṃ sarvam ātmanyevātmanātmani //

nirākāraṃ kathaṃ vande hyabhinaṃ śivam avyayam // 3 // etc.

Ends: fol. 22a

vindati vindati na hi na hi mantraṃ chandolakṣaṇa na hi na hi tantraḥ /

samarasamagno bhāvitaṃ pūtaḥ palapitatattvaṃ paramavadhūtaḥ // 16 //

iti śrī dattātreyagorakṣasaṃvāde svātmasaṃvityupadeśe nirañjananāma saptamaṃ prakaraṇam // // 7 // //

Suggested citation: Maharaj S. "Incipit of 54-1872-73." Pandit. <panditproject.org/entity/98995/extract>. Updated on July 11, 2018 12:51 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI