Incipit of 283-1879-80

Extract
ID: 98990
Last update: 11.07.2018 - 00:42
Related Manuscripts
Extracted from manuscript: MS Pune BORI 283-1879-80

Begins: fol. 1b

nāmāvalīṃ pravakṣyāmi keśavasyātivallabhām //

yasyāḥ saṅkīrttanād viṣṇur ātmānaṃ saṃprayacchati // 1 //

śrīkṛṣṇāya namaḥ narākṛtaye namaḥ parabrahmaṇe namaḥ yadukulacūḍāmaṇaye namaḥ vasudevanandanāya namaḥ etc.

fol. 4a

iti vālacaritrasya nāmnām āṣṭottaraṃ śatam //

kṛṣṇabhaktihṛdānandikīrttanād bhaktibodhakam //

nāmānyatha pravakṣyāmi yaiḥ santuṣyati keśavaḥ //

vakṣyāmi bhaktahṛdaye paramānandadāyakaḥ // 1 //

fol. 7a

evaṃ śrīkṛṣṇanāmāni prauḍhalīlāvabodhane //

kīrttanānyatipuṇyāni śataṃ viṃśatir aṣṭa ca

ataḥ paraṃ pravikṣyāmi rājalīlām upāśritaḥ //

kṛtavān yāni karmāṇi tan nāmāni vimuktaye // 2 //

Ends: fol. 10a

ityevaṃ rājalīlāyā nāmnām aṣṭottaraṃ śatam /

nirodhalīlām āśritya bhaktyau bhakte nirūpitam //

vālalīlānām apāṭhāt śrokṛṣṇaprema jāyate /

āsaktiḥ prauḍhalīlāyā nāmnāṃ pāṭhād bhaviṣyati //

vyasanaṃ kṛṣṇacaraṇe rājalīlāvidhānataḥ /

tasmān nāmatrayaṃ jāpyaṃ bhaktiprāptīcchubhiḥ sadā //

Suggested citation: Maharaj S. "Incipit of 283-1879-80." Pandit. <panditproject.org/entity/98990/extract>. Updated on July 11, 2018 12:42 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI