Incipit of 292-G-1879-80

Extract
ID: 98957
Last update: 10.07.2018 - 21:26
Related Manuscripts
Extracted from manuscript: MS Pune BORI 292-G-1879-80

Begins: fol. 1b

Comm.:

vedārthasya prakāśena tamohārdda nivārayan //

pumarthāṃś caturo deyād vidyātīrthamaheśvaraḥ // 1 //

natvā śrībhāratītīrthavidyāraṇyamunīśvarau //

kriyate tṛptidīpasya vyākhyānaṃ gurvanugrahāt // 2 // etc.

Text:

ātmānaṃ ced vijānīyād ayam asmīti pūruṣaḥ /

kim icchan kasya kāmāya śarīram anusañjvaret // 1 // etc.

Ends: fol. 53b Text:

tṛptidīpam imaṃ nityaṃ ye tu sandadhate budhāḥ //

brahmānande nimajjantas te tṛpyanti nirantaram // 298 //

Suggested citation: Maharaj S. "Incipit of 292-G-1879-80." Pandit. <panditproject.org/entity/98957/extract>. Updated on July 10, 2018 09:26 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI