Incipit of 673-1884-87

Extract
ID: 98944
Last update: 10.07.2018 - 20:39
Related Manuscripts
Extracted from manuscript: MS Pune BORI 673-1884-87

Begins: fol. 1b

samastaguṇasampūrṇasarvadoṣavivarjitaṃ //

jñānipriyatamaṃ vande muktidaṃ kamalāpatim // 1 //

śarvādisarvagīrvāṇanirvāṇagatihetavaḥ //

pūrṇaprajñapadāmbhojapāṃsavaḥ pātu naḥ sadā // 2 //

vidhūtadurmadadhvā – viśadaṃ kṛtapaddhatiḥ /

yaḥ sajjanān ujjahāra jayatīrtharaviṃ bhaje // 3 //

padavākyapramāṇajñān sampradāyārthakovidān //

vyāsatīrthamunīn seve durvāhiphaṇipakṣipān // 4 //

asmaddeśikapādānāṃ praṇamya caraṇāmbujam //

tātparyacandrikāvyākhyāṃ vidhāsyāmi yathāmati // 5 //

tatvaprakāśikāvyākhyā vyājenādhisūtraṃ pravartamāneṣu durgamārthān sugamān vidhitsur vyāsatīrthamuniḥ etc.

Ends: fol. 75b

upaniṣadbhāṣyādinā pratīta ityarthaḥ // taduktam iti/ īśatyadhikaraṇeti dhyeyaṃ / guṇārṇavam ityuktyā saguṇatvādivipratipattiḥ [vāsudevam ityuktyā śivatvādivipratipattiḥ sūcitā] / evaṃ padāntarair api draṣṭavyam / durgamāni kānicid vākyāni vyanakti // ṭīkā śeṣākṣarārthas tvati [vyākhyātā śeṣākṣarātham] iti vāvaśiṣṭāśeṣe tyarthaḥ // // cha //

Suggested citation: Maharaj S. "Incipit of 673-1884-87." Pandit. <panditproject.org/entity/98944/extract>. Updated on July 10, 2018 08:39 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI