Incipit of 669-1884-87

Extract
ID: 98519
Last update: 06.07.2018 - 20:14
Related Manuscripts
Extracted from manuscript: MS Pune BORI 669-1884-87

Begins: fol. 4a

Tajjñānamokṣaś ca prayojanam / yogyas tadicchur adhikārī / yathāyogyaṃ sambandha iti svābhimatam ity arthaḥ / etc.

Ends: fol. 38a

yādavācāryahṛtpadmagataśrīmadhvadṛggataḥ /

Prīyatām anayā granthakṛtyā vyāso dayānidhiḥ /

vighnadhvaṃsanivāraṇekataraṇir vighnāṭavīhavyavāṭ /

vighnavyālakulopamardagaruḍo vighnebhapañcānanaḥ /

v. 23

vighnottuṅgagiriprabhedanapavi(rvi)ghnābdhikumbhodbhavo /

vighnā ..... pāyāt prasādo guro / cha /

Suggested citation: Maharaj S. "Incipit of 669-1884-87." Pandit. <panditproject.org/entity/98519/extract>. Updated on July 06, 2018 08:14 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI