Incipit of 717-1884-87

Extract
ID: 98459
Last update: 03.07.2018 - 01:25
Related Manuscripts
Extracted from manuscript: MS Pune BORI 717-1884-87

Begins: fol. 1b

ṣaḍviṃṣe 'dhyāye prakarṇārthoktau brahmānandāt samuddhṛtyeti // nanu sarvaṃ samarthatvena brahmānandavaśvagṛsthitābhyaḥ evaṃ svāṃmīnībhyo bhajanānanda kuto nādāllokadevatyājanapūrvakavivakṣitarīttyānutodettavānityata āhū brahmānandād iti etc.


Ends: fol. 44b
anyathā caturdaśavidyānāṃ sarasvatīrūpatvāt ekaniṣṭatā na syāt / tatrāpi sahṛdayaṃ bhāvo 'pi tasyā ekatraiveti // ayam arthaḥ sarasvatī bhartraiva jñāyata iti hariṇetyuktam // kadācid anyathāṃ kacidṛkṣyatīti tannirākaraṇārdhaṃ // sadeti //
pramāṇabalamāśratya śāstrārtho vinirūpitaḥ //
prameyabalamāśritya sarvanirṇaya ucyate // // ṭha //

Suggested citation: Maharaj S. "Incipit of 717-1884-87." Pandit. <panditproject.org/entity/98459/extract>. Updated on July 03, 2018 01:25 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI