Incipit of 292-F-1879-80

Extract
ID: 98245
Work: Citradipā
Last update: 29.06.2018 - 21:33
Related Manuscripts
Extracted from manuscript: MS Pune BORI 292-F-1879-80

Begins: fol. 1b

Comm:

natvā śrībhāratītīrthavidyāraṇyamunīśvarau /

kriyate citradīpasya vyākhyā tātparthabodhinī /1/ etc.

Text:

yathā citrapaṭe dṛṣṭam avasthānāṃ catuṣṭayaṃ /

paramātmani vijñeyaṃ tathāvasthācatuṣṭayaṃ /1/ etc.

Ends: fol. 47b Text:

suptivadvismṛtiḥ sīmā bhaved uparamasya hi /

dikṣānayā viniśceyaṃ tāratamyam avāntaraṃ/286/

Comm:

suptivad iti / avāntaratāratamyaṃ svasvabuddhyā niśceyam ity āha /

diśeti /283/

Suggested citation: Maharaj S. "Incipit of 292-F-1879-80." Pandit. <panditproject.org/entity/98245/extract>. Updated on June 29, 2018 09:33 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI