Maṅgala passage of 626-Viśrāma (i)

Extract
ID: 98226
Last update: 29.06.2018 - 18:46
Related Manuscripts
Extracted from manuscript: MS Pune BORI 626-Viśrāma (i)

Begins.- Text.-fol. 2b.

śrīrāmaṃ paramānandaṃ etc.

Com.-fol. 1b:

śrīgaṇeśāya namaḥ śrīsarasvatyai namaḥ

namaḥ paramaśāntāya parānandavilāsine /

nityānandaniketāya rukmiṇīpataye namaḥ //1//

jagadaṅkurakandāya kandarpapraśamātmane /

nitambanyastahastāya viṭṭhalāya namos tu te //2//

bhaje 'haṃ karūṇāmūrttiṃ maṅgalāyatanaṃ hariṃ /

nityānandam agādhaṃ taṃ nityado 'bhīṣṭasiddhaye //3//

nirmathya vedodadhitaś ca yena yaḥ samuddhṛtaḥ saṃsṛtiśāntiśevadhiḥ /

namāmy ahaṃ taṃ jagatāṃ guruṃ yatiṃ śrīśaṅkaraṃ sajjanasevyapādukaṃ //4//

nityānandaguruṃ natvā satkṛtvā sakalāgamān smṛtvātha sakalān sādhūn kriyate harikīrttanam //5//

Suggested citation: Chen D. "Maṅgala passage of 626-Viśrāma (i)." Pandit. <panditproject.org/entity/98226/extract>. Updated on June 29, 2018 06:46 pm IST.
Contributors: Danielle Chen
Attributed to: Vedānta BORI