Incipit of 109-1871-72

Extract
ID: 98196
Last update: 28.06.2018 - 23:37
Related Manuscripts
Extracted from manuscript: MS Pune BORI 109-1871-72

Begins: fol. 1a:​

yasmai namo bhavati yasya guṇāḥ samagrā /

nārāyaṇopaniṣadāyadupāsanoktā //

yo naḥ pracodayati buddhim adhikṛtau /

yas taṃ tvām ananyagatir īśvara saṃśrayāmi // 1 //

vedeṣu vā tadanupāyiṣu vā vicārya /

tantreṣu vākyam akhilaṃ pratipādakaṃ te //

tātparyasaṃgrahaṃ vidadhe maheśa /

mahyaṃ prasīda naya mām ṛjunā pathā tvaṃ // 2 // etc.


Ends: fol. 18b:

aghaṭitaghaṭanāpaṭave prakaṭitakaruṇāya sindhubhṛte

va(19a)ṭatarūmulasthitayo vighaṭitatamase maheśvarāya namaḥ // 54 //

śrīsāmbaśivāya namaḥ dakṣiṇabāhoradhastādvāmabāhorupari yajñopavītadhāraṇaṃ upavyāṇam iti taittarīyo jhaḍḥapavīyavyāṇanttatvety arthaḥ // 155

Suggested citation: Maharaj S. "Incipit of 109-1871-72." Pandit. <panditproject.org/entity/98196/extract>. Updated on June 28, 2018 11:37 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI