Incipit of 302-B-1899-1915

Extract
ID: 98116
Last update: 28.06.2018 - 00:08
Related Manuscripts
Extracted from manuscript: MS Pune BORI 302-B-1899-1915

Begins: fol. 19b:

rājovāca /

devāsuramanuṣyeṣu ye bhajantyaśivaṃ śivaṃ /

prāyas te dhanino …..

etad veditum icchāmaḥ …..

….. gajatāṃ gatiḥ // 2 // etc.

Comm.

ṭīkā // aṣṭāśītitame viṣṇubhaktaḥ kaivalyam aśnute tatorvāgdevabhaktas tu vibhūtim iti varṇyate //

harir bhajatāṃ muktida ityuktam // abhayaṃ dhyāyed ajasraṃ harim iti tatra śaṅkate devāsureti etc.

Ends: fol. 19b Text:

harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ /

sa sarvadṛg upadraṣṭā taṃ bhajan nirguṇo bhavet // 5 //

śrībhāgavate daśamaskandheṣṭāśītitame 'dhyāye upakramasthā ete ślokāḥ /

fol. 20a Comm:

aśatobhūtihetuś ca tathānandamayī svataḥ //

aśatas tāratamyena brahmarudrādisevinām //

vibhūtayo bhavantyevaṃ śanair mokṣo 'pyavaṃśataḥ //

idam evābhipretya tatra tatrocyate

śreyāṃsi tatra khalu sattvatanor nṛṇāṃ syur iti //

tathāsattvaṃ tattīrthasādhanam iti / trayāṇām ekabhāvānāṃ yo 'nupaśyati vai bhidām iti / tathā na te mayyucyate ye ca bhidāmaṇvapi ca kṣata ityādi // evaṃ sati na kiñcid asamañjasam / tattabhaktānāṃ kalaho mohamātram iti //

Suggested citation: Maharaj S. "Incipit of 302-B-1899-1915." Pandit. <panditproject.org/entity/98116/extract>. Updated on June 28, 2018 12:08 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI