Incipit of 17-A-1882-83

Extract
ID: 98102
Last update: 27.06.2018 - 23:43
Related Manuscripts
Extracted from manuscript: MS Pune BORI 17-A-1882-83

Begins: fol. 1b Text.

arjuna uvāca //

yad ekaṃ niṣkalaṃ brahma vyomātītaṃ nirañjanam //

apratarkyam avijñeyaṃ vināśotpattivarjitam // 1 //

kāraṇaṃ yoganirmuktaṃ hetusādhanavarjitaṃ //

hṛdayāmbujamadhyasthaṃ jñānajñeyasvarūpakam // 2 // etc.

Comm.-

iha khalu bhagavān arjunaḥ dharmakṣetre kurukṣetre bhagavadupadiṣṭaṃ ātmatatvopadeśaṃ viṣayabhogaprābalyena vismṛtya punas tadevātmatatvaṃ bhagavantaṃ pṛcchati he keśava yajjñānādyasya brahmaṇaḥ samyakjñānāt kṣaṇād eva jñānottarakṣaṇa eva mucyeta avidyānivṛttidvārā…. Etc.

Ends: fol. 21a Text. –

bhikṣānnaṃ deharakṣārthaṃ vasanaṃ śītanivāraṇam //

aśmānaṃ ca hiraṇyaṃ ca śākaṃ śālyodanaṃ tathā // 17 //

samānaṃ cintayed yogī yadi cintyam apekṣate //

bhūtavastunyaśocitve punarjanma na vidyate // 18 //

Suggested citation: Maharaj S. "Incipit of 17-A-1882-83." Pandit. <panditproject.org/entity/98102/extract>. Updated on June 27, 2018 11:43 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI