Incipit of 162-1879-80

Extract
ID: 98054
Work: Uttaragītā
Last update: 27.06.2018 - 22:34
Related Manuscripts
Extracted from manuscript: MS 162-1879-80

Begins: fol. 1b.

ūrṃ asya gītāsārastotramantrasya urṅkārasya brahmāviṣṇumaheśvaraiśvarasadāśiva ṛṣiḥ // gāyatrī triṣṭup nuṣṭup chandāṃsi // agnir vāyuḥ sūryo devatā // ṛgyajuḥsāmatatvaṃ // āhavanīgārhapatyadakṣaṇāgnisthānāni // bhūr bhuvakṣetraṃ // akāro bījaṃ ukāraḥ śaktiḥ // makāraḥ kīlakaṃ / urṃmityekākṣaraṃ brahma mokṣārthe jape viniyogaḥ //

arjuna uvāca //

urṅkārasya mahātmyaṃ rūpaṃ sthānaṃ paraṃ tathā //

tatsarvaṃ śrotum icchāmi brūhi me puruṣottama // 1 //

śrībhagavān uvāca //

sādhu sādhu mahābhāvo yanmāṃ tvaṃ paripṛcchasi //

vistareṇa pravakṣyāmi tanme nigaditaṃ ṣṛṇu // 2 // etc.

Ends: fol. 16a.

hṛdayakamalamadhye dīpakadvedasāram /

praṇavamayam atarkya yogibhir dhyānagamyam //

hariguruśivayogaṃ sarvabhūtastham ātmā /

sakṛdapi manasāpi dhyāyate yaḥ sa muktaḥ // 56 //

Suggested citation: Maharaj S. "Incipit of 162-1879-80." Pandit. <panditproject.org/entity/98054/extract>. Updated on June 27, 2018 10:34 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI