Incipit of 263-1891-95

Extract
ID: 97955
Work: Ālamandāru
Last update: 27.06.2018 - 03:35
Related Manuscripts
Extracted from manuscript: MS 263-1891-95

Begins: fol. 1b Comm:

śrīmatsamastakalyāṇaguṇātmakaḥ sarveśvaraḥ // svājñārūpavedamārga .....

fol: 2a Text:

svādayanniha sarveṣāṃ trayyantārthaṃ sudurgraham //

stotrayāmāsa yogīndras taṃ vande yāmunāhvayam //1//

fol: 2 a

namo namo yāmunāya yāmunāya namo namaḥ //2//etc.

Ends: fol. 35a Text:

akṛtṛmatvaccaraṇāravinde premaprakarṣāvadhim ātmavantam //

pitāmahaṃ nāthamuniṃ vilokya prasīdamadvatamacitayitvā //67//

yatpādambhoruhadhyānavidhvastāśeṣakalmaṣaḥ //

vastutām upayāto 'haṃ yāmuneyaṃ namāmi taṃ //68//

Comm:

... vastutām upayāto'pi natām upayātaḥ //

prāpto 'haṃ taṃ yāmuneyaṃ yāmunācāryyaṃ namāmi vande //68//

Suggested citation: Maharaj S. "Incipit of 263-1891-95." Pandit. <panditproject.org/entity/97955/extract>. Updated on June 27, 2018 03:35 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI