Incipit of 554-1886-92

Extract
ID: 97607
Last update: 20.06.2018 - 12:26
Related Manuscripts
Extracted from manuscript: MS Pune BORI 554-1886-92

Comm:

granthārambhe vighnavighātāya vihitam āśīrūpaṃ maṅgalaṃ vyākhyātṛśrotṝṇām anuṣaṅgato maṅgalāya prabandhādau nibadhnāti / yasyā iti // etc.

Text:

yasyā viśvamayīmūrttiḥ samastaṃ nāma vāṅmayaṃ //

brahmāṇḍagolaḥ prāsādaḥ sā prasīdatu devatā // 1 //

(fol 2a)

nivṛttir manaso dhyānaṃ viratir vacasāṃ stutiḥ /

sanyāsaḥ karmaṇāṃ sevā yasya taddaivataṃ stumaḥ // 2 //

(fol. 2b)

yasyāmbaramayīmūrttiḥ paritaś ca diśo 'mbaraṃ //

pāñcālīsadṛaṣāṃ pāyād apāyāt parameśvaraḥ // 3 // etc.

Ends: fol. 138b

muhur mugdhavad yuktam etat //

ādyāvasthānubhavarasikasyāntarātman manas te /

nānyā kācit śucir api daśā śrūyate smaryate vā //

Comm.:

spaṣṭam // svagranthasya prāmāṇyapratipattaye mūlagranthasammatidarśanapūrvakaṃ svakīrttyanuvṛttaye svanāma granthanāma ca nibadhnāti // kusumāñjalim ityādi //

Text:

kusumāñjalim ālocya nirupya kiraṇāvaliṃ /

ātmatattvapradīpo 'yaṃ bhūdevena vinirmitaḥ // //

Comm.:

nanu bahvīṣvadhyātmavidyāsu satīṣu kiṃ nyāyamatānusāriṇānenātmatattvapradīpenety ata āha //

Text:

śāstreṣu durgamatareṣv api tarkavidyā /

niṣkarṣapaddhatir iyaṃ punar avyathaiva //

...vividheṣvapi śastradhārā /

tīrthāvagāhanavidhau kathaṃ viśeṣaḥ //

Comm:

granthaṃ samāpayati jñatīty ādinā //

mokṣaśriyaḥ sthitisaroruhakarṇikāyāṃ /

svāpaṅgatasya samaye maṇikarṇikāyām //

deva tvameva bhava me gurūr agrato 'pi

no yena mātur ūdaraṃ gurūtāmupaiti // //

Suggested citation: Maharaj S., J. Peterson. "Incipit of 554-1886-92." Pandit. <panditproject.org/entity/97607/extract>. Updated on June 20, 2018 12:26 pm IST.
Attributed to: Vedānta BORI