Incipit of 351-1895-1902

Extract
ID: 97436
Last update: 20.06.2018 - 12:50
Related Manuscripts
Extracted from manuscript: MS Pune BORI 351-1895-1902

iha tāvad ātmānandānubhavaparipūrṇaḥ paripūrṇīkṛtānekaśīṣyabrātaḥ

paramakāruṇiko bhagavān aṣṭāvakramuniḥ sakalamumukṣujanam uddidhīrṣuḥ śiṣyaṃ

pratimokśopāyam upadiśati //

muktim icchasi cettāta viṣayān viṣavattyaja //

kṣamārjjavadayātoṣasatyaṃ pīyuṣavadbhaja // 1 //

muktim iti // tātam iti sānugrahasambodhane // etc.

Ends: fol. 61a

jīvanmuktadaśām upasaṃharati //

kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayaṃ //

bahunātra kimuktena kañcinnotiṣṭhate mama // 14 //

keti / mama astīti na sphurati asatvāpekṣatvā (lost)… sya // tatha nāstīty api na sphurati

satvāpekṣatvān nāstitvasya // ata eva mitha- (lost) … ity arthaḥ //

Suggested citation: Maharaj S., J. Peterson. "Incipit of 351-1895-1902." Pandit. <panditproject.org/entity/97436/extract>. Updated on June 20, 2018 12:50 pm IST.
Attributed to: Vedānta BORI