Explicit of MS Kathmandu NAK 1/1647

Extract
ID: 109664
Last update: 05.04.2021 - 22:34
Related Manuscripts
Extracted from manuscript: MS Kathmandu NAK 1/1647

pītaraktaprakārais tu pūjayed raktalocanam |
raktāṅgam ekavadana(ṃ) dvibhūjañ ca dvilocanam ||
raktāmbaradhuraraudraṃ tṛ(!)phalaṅ gadadhāriṇāṃ |
arghādim pūrvavat dadyāhūtīṃ ca jale tathā ||(!) [unmetrical]
pūrvvavat pūjayet sarvvannaima(?)sthādīnn aśeṣataḥ ||
tṛ(!)daśādhikahastahimaṇḍalasamprakīrttitāṃ ||(!) [unmetrical]
pañcaraṅgikasūtreṇa bahirdhā tac ca veṣṭitāṃ ||
❁ ||
atha rājādhipaḥ (suṣṭhu) praṇāmyāñjalinābravīt
idānī[ṃ] cchurttirogasya srotum icchāmi niścaya(!) |
dvidhā cchūrttimahārogo śarīradravyabhedataḥ
lakṣaṇan tasya vakṣyāmi ++++ dataḥ śṛṇu |
trāsanaṃ(!) aṅgamardaś ca balañ caivaṃ praṇaśyati ||
sannipāto jvaraśvāsy(!)araktapittaprakopanaḥ |
grahaṇād eva dravyasya cchu(r)ttidevena gṛhyate ||
tattyāgāt tyajate caiva nis+te tatra nānyathā |
śarīraspṛśanā caiva gṛṣ(!)yate so mahābhayaḥ
pūjāvaraṇarakṣān(!)i dravyadābhāc ca muñcati
suvarṇṇasuktikākāṃ sapradhā(n)amaṇikuṇḍalaṃ |
vastraṃ rūpyañ ca tāmrādīn deyam maraṇabhīruṇā
pūrvatantravidhānena pūjābhūyo cchurinnaraḥ(?) |
sarvathā kṛṣṇavarṇṇāni kalaśādīs tu dāpayet |
śānti++++++ ++++++++ |
kṛṣṇākār+++t tatra cchurttikāmaka++kāṃ |
dvibhūjākhaṅgahastāñ ca tathā pheṅgaka+++ ||
sarvaiś ca pūrvva+bhūyo ++++ +++tīti || (24r1 - 24v1)

Suggested citation: Wujastyk D. "Explicit of MS Kathmandu NAK 1/1647." Pandit. <panditproject.org/entity/109664/extract>. Updated on April 05, 2021 10:34 pm IST.
Contributors: Dominik Wujastyk