Explicit of MS Kathmandu NAK 5/2761

Extract
ID: 107477
Last update: 24.07.2020 - 22:56
Related Manuscripts
Extracted from manuscript: MS Kathmandu NAK 5/2761

atha vārānayanārtham asmād ahargaṇād ānītagrahāṇāṃ ca viśeṣam āha vyastam iti ahargaṇāt yadā ʼbhīṣṭavāro nāyāti tadā ʼhargaṇād viyuktā ghaṭikā kāryā paścād vāre tu dvihīnā kāryā | abhīṣṭāhargaṇo bhavati asmād upapannagrahāḥ kṣepeṣu śuddhāḥ madhyagrahāḥ bhavaṃti tataḥ spaṣṭādikaṃ pūrvavad eva kāryaṃ || 4 ||

godātīrāsannagolagrāmavāsīdvijottamaḥ

divākarākhyagaṇakas tatputreṇa vinirmitaṃ

gaṇitaṃ viśvanāthena daivajñena sukhapradaṃ

viṣṇubhrātṛkṛtagraṃthe sūryapakṣasahodaye || 2 || || (fol. 22r10–13)

Suggested citation: Rimal M. "Explicit of MS Kathmandu NAK 5/2761." Pandit. <panditproject.org/entity/107477/extract>. Updated on July 24, 2020 10:56 pm IST.
Contributors: Madhusudan Rimal