Incipit of 308A-1880-81

Extract
ID: 98031
Work: Gadyatraya
Last update: 27.06.2018 - 22:15
Related Manuscripts
Extracted from manuscript: MS Pune BORI 308A-1880-81

bhagavannārāyaṇabhimatānurūpasvarūparūpaguṇavibhavaiśvaryaśīlādyanavadhikātiśayāsaṅkhyeyakalyāṇaguṇagaṇāṃ padmavatālayāṃ bhagavatīṃ śriyaṃ devīṃ nityānapāyinīṃ niravadyāṃ devadevadivyamahiṣīm akhilajaganmātaram asmanmātaram aśaraṇaśaraṇyām ananyaśaraṇaḥ śaraṇam ahaṃ prapadye // 1 / pāramārthikabhagavaccaraṇāravindayugalaikāntikātyantikaparabhaktiparajñānaparamabhakti …etc.

End: fol. 5b

śārīrake 'pi bhāṣye yā gopītāśaraṇāgatīn

yatra yatra trayī tyaktā tāṃ vidyāṃ praṇato 'smy ahaṃ //

lakṣmīpater yatipateś ca dayaikadhāmno /

yo 'sau purā mama janiṣṭhajagaddhitārtha //

procyaṃ prakāśayatu vaḥ paramaṃ rahasyaṃ /

saṃvāda eṣa śaraṇāgatimantrasāraṃ //

v.18

vedavedāntatattvānāṃ tattvayāthātmyavedine /

rāmānujāya munaye namo mama garīyase //

vande vedāntakarpūracāmīkarakaraṇḍakaṃ /

rāmānujāryam āryāṇāṃ cūḍāmaṇimaharniśaṃ//

tṛṇīkṛtavirañcyādiniraṅkūśavibhūtayaḥ/

rāmānujapadāmbhojasamāśrayaṇaśālinaḥ //

Suggested citation: Peterson J. "Incipit of 308A-1880-81." Pandit. <panditproject.org/entity/98031/extract>. Updated on June 27, 2018 10:15 pm IST.
Contributors: Jonathan Peterson
Attributed to: Vedānta BORI