Incipit of MS Kathmandu NAK 5/6676

Extract
ID: 107838
Work: Tājikasāra
Last update: 14.08.2020 - 01:18
Related Manuscripts
Extracted from manuscript: MS Kathmandu NAK 5/6676

|| śrīgaṇeśāya namaḥ ||

śrīrāmasya padāraviṃdayugalaṃ natvātha vāgīśva(2)rīṃ

heraṃbaṃ tapanādikaṃ grahagaṇaṃ rudraṃ yaśodāsutaṃ ||

vakṣe (!) tājikasā(3)ram alpasugamaṃ ramyaṃ subodhapradam

nānātājikato vilokya raci(4)taṃ daivajñaharṣapradaṃ ||

jit (!) pūrvājitam ātmadehajanitaṃ daivaṃ śubhaṃ vā(5)śubhaṃ

tat sarvaṃ hi vipākam eti niyataṃ varṣādike niścitaṃ ||

sarvaiḥ (6) sampatam atra janmaniparaṃ jaṃto (!) sphuṭaṃ sūribhis

tasmāt tat pa(7)riciṃtya varṣajanitaṃ vakṣye phalaṃ syūrtimat (!) || 2 || (fol. 1v1–7)

Suggested citation: Rimal M. "Incipit of MS Kathmandu NAK 5/6676." Pandit. <panditproject.org/entity/107838/extract>. Updated on August 14, 2020 01:18 am IST.
Contributors: Madhusudan Rimal